Declension table of ?agadyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeagadyiṣyamāṇam agadyiṣyamāṇe agadyiṣyamāṇāni
Vocativeagadyiṣyamāṇa agadyiṣyamāṇe agadyiṣyamāṇāni
Accusativeagadyiṣyamāṇam agadyiṣyamāṇe agadyiṣyamāṇāni
Instrumentalagadyiṣyamāṇena agadyiṣyamāṇābhyām agadyiṣyamāṇaiḥ
Dativeagadyiṣyamāṇāya agadyiṣyamāṇābhyām agadyiṣyamāṇebhyaḥ
Ablativeagadyiṣyamāṇāt agadyiṣyamāṇābhyām agadyiṣyamāṇebhyaḥ
Genitiveagadyiṣyamāṇasya agadyiṣyamāṇayoḥ agadyiṣyamāṇānām
Locativeagadyiṣyamāṇe agadyiṣyamāṇayoḥ agadyiṣyamāṇeṣu

Compound agadyiṣyamāṇa -

Adverb -agadyiṣyamāṇam -agadyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria