Declension table of ?agadyiṣyat

Deva

NeuterSingularDualPlural
Nominativeagadyiṣyat agadyiṣyantī agadyiṣyatī agadyiṣyanti
Vocativeagadyiṣyat agadyiṣyantī agadyiṣyatī agadyiṣyanti
Accusativeagadyiṣyat agadyiṣyantī agadyiṣyatī agadyiṣyanti
Instrumentalagadyiṣyatā agadyiṣyadbhyām agadyiṣyadbhiḥ
Dativeagadyiṣyate agadyiṣyadbhyām agadyiṣyadbhyaḥ
Ablativeagadyiṣyataḥ agadyiṣyadbhyām agadyiṣyadbhyaḥ
Genitiveagadyiṣyataḥ agadyiṣyatoḥ agadyiṣyatām
Locativeagadyiṣyati agadyiṣyatoḥ agadyiṣyatsu

Adverb -agadyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria