Declension table of ?agadyiṣyat

Deva

MasculineSingularDualPlural
Nominativeagadyiṣyan agadyiṣyantau agadyiṣyantaḥ
Vocativeagadyiṣyan agadyiṣyantau agadyiṣyantaḥ
Accusativeagadyiṣyantam agadyiṣyantau agadyiṣyataḥ
Instrumentalagadyiṣyatā agadyiṣyadbhyām agadyiṣyadbhiḥ
Dativeagadyiṣyate agadyiṣyadbhyām agadyiṣyadbhyaḥ
Ablativeagadyiṣyataḥ agadyiṣyadbhyām agadyiṣyadbhyaḥ
Genitiveagadyiṣyataḥ agadyiṣyatoḥ agadyiṣyatām
Locativeagadyiṣyati agadyiṣyatoḥ agadyiṣyatsu

Compound agadyiṣyat -

Adverb -agadyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria