Declension table of ?agadyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeagadyiṣyamāṇā agadyiṣyamāṇe agadyiṣyamāṇāḥ
Vocativeagadyiṣyamāṇe agadyiṣyamāṇe agadyiṣyamāṇāḥ
Accusativeagadyiṣyamāṇām agadyiṣyamāṇe agadyiṣyamāṇāḥ
Instrumentalagadyiṣyamāṇayā agadyiṣyamāṇābhyām agadyiṣyamāṇābhiḥ
Dativeagadyiṣyamāṇāyai agadyiṣyamāṇābhyām agadyiṣyamāṇābhyaḥ
Ablativeagadyiṣyamāṇāyāḥ agadyiṣyamāṇābhyām agadyiṣyamāṇābhyaḥ
Genitiveagadyiṣyamāṇāyāḥ agadyiṣyamāṇayoḥ agadyiṣyamāṇānām
Locativeagadyiṣyamāṇāyām agadyiṣyamāṇayoḥ agadyiṣyamāṇāsu

Adverb -agadyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria