Conjugation tables of ṛj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstarjāmi arjāvaḥ arjāmaḥ
Secondarjasi arjathaḥ arjatha
Thirdarjati arjataḥ arjanti


MiddleSingularDualPlural
Firstarje arjāvahe arjāmahe
Secondarjase arjethe arjadhve
Thirdarjate arjete arjante


PassiveSingularDualPlural
Firstṛjye ṛjyāvahe ṛjyāmahe
Secondṛjyase ṛjyethe ṛjyadhve
Thirdṛjyate ṛjyete ṛjyante


Imperfect

ActiveSingularDualPlural
Firstārjam ārjāva ārjāma
Secondārjaḥ ārjatam ārjata
Thirdārjat ārjatām ārjan


MiddleSingularDualPlural
Firstārje ārjāvahi ārjāmahi
Secondārjathāḥ ārjethām ārjadhvam
Thirdārjata ārjetām ārjanta


PassiveSingularDualPlural
Firstārjye ārjyāvahi ārjyāmahi
Secondārjyathāḥ ārjyethām ārjyadhvam
Thirdārjyata ārjyetām ārjyanta


Optative

ActiveSingularDualPlural
Firstarjeyam arjeva arjema
Secondarjeḥ arjetam arjeta
Thirdarjet arjetām arjeyuḥ


MiddleSingularDualPlural
Firstarjeya arjevahi arjemahi
Secondarjethāḥ arjeyāthām arjedhvam
Thirdarjeta arjeyātām arjeran


PassiveSingularDualPlural
Firstṛjyeya ṛjyevahi ṛjyemahi
Secondṛjyethāḥ ṛjyeyāthām ṛjyedhvam
Thirdṛjyeta ṛjyeyātām ṛjyeran


Imperative

ActiveSingularDualPlural
Firstarjāni arjāva arjāma
Secondarja arjatam arjata
Thirdarjatu arjatām arjantu


MiddleSingularDualPlural
Firstarjai arjāvahai arjāmahai
Secondarjasva arjethām arjadhvam
Thirdarjatām arjetām arjantām


PassiveSingularDualPlural
Firstṛjyai ṛjyāvahai ṛjyāmahai
Secondṛjyasva ṛjyethām ṛjyadhvam
Thirdṛjyatām ṛjyetām ṛjyantām


Future

ActiveSingularDualPlural
Firstarjiṣyāmi arjiṣyāvaḥ arjiṣyāmaḥ
Secondarjiṣyasi arjiṣyathaḥ arjiṣyatha
Thirdarjiṣyati arjiṣyataḥ arjiṣyanti


MiddleSingularDualPlural
Firstarjiṣye arjiṣyāvahe arjiṣyāmahe
Secondarjiṣyase arjiṣyethe arjiṣyadhve
Thirdarjiṣyate arjiṣyete arjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstarjitāsmi arjitāsvaḥ arjitāsmaḥ
Secondarjitāsi arjitāsthaḥ arjitāstha
Thirdarjitā arjitārau arjitāraḥ


Perfect

ActiveSingularDualPlural
Firstarja ṛjiva ṛjima
Secondarjitha ṛjathuḥ ṛja
Thirdarja ṛjatuḥ ṛjuḥ


MiddleSingularDualPlural
Firstṛje ṛjivahe ṛjimahe
Secondṛjiṣe ṛjāthe ṛjidhve
Thirdṛje ṛjāte ṛjire


Benedictive

ActiveSingularDualPlural
Firstṛjyāsam ṛjyāsva ṛjyāsma
Secondṛjyāḥ ṛjyāstam ṛjyāsta
Thirdṛjyāt ṛjyāstām ṛjyāsuḥ

Participles

Past Passive Participle
arjita m. n. arjitā f.

Past Active Participle
arjitavat m. n. arjitavatī f.

Present Active Participle
arjat m. n. arjantī f.

Present Middle Participle
arjamāna m. n. arjamānā f.

Present Passive Participle
ṛjyamāna m. n. ṛjyamānā f.

Future Active Participle
arjiṣyat m. n. arjiṣyantī f.

Future Middle Participle
arjiṣyamāṇa m. n. arjiṣyamāṇā f.

Future Passive Participle
arjitavya m. n. arjitavyā f.

Future Passive Participle
argya m. n. argyā f.

Future Passive Participle
arjanīya m. n. arjanīyā f.

Perfect Active Participle
ṛjivas m. n. ṛjuṣī f.

Perfect Middle Participle
ṛjāna m. n. ṛjānā f.

Indeclinable forms

Infinitive
arjitum

Absolutive
arjitvā

Absolutive
-arjya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstarjayāmi arjayāvaḥ arjayāmaḥ
Secondarjayasi arjayathaḥ arjayatha
Thirdarjayati arjayataḥ arjayanti


MiddleSingularDualPlural
Firstarjaye arjayāvahe arjayāmahe
Secondarjayase arjayethe arjayadhve
Thirdarjayate arjayete arjayante


PassiveSingularDualPlural
Firstarjye arjyāvahe arjyāmahe
Secondarjyase arjyethe arjyadhve
Thirdarjyate arjyete arjyante


Imperfect

ActiveSingularDualPlural
Firstārjayam ārjayāva ārjayāma
Secondārjayaḥ ārjayatam ārjayata
Thirdārjayat ārjayatām ārjayan


MiddleSingularDualPlural
Firstārjaye ārjayāvahi ārjayāmahi
Secondārjayathāḥ ārjayethām ārjayadhvam
Thirdārjayata ārjayetām ārjayanta


PassiveSingularDualPlural
Firstārjye ārjyāvahi ārjyāmahi
Secondārjyathāḥ ārjyethām ārjyadhvam
Thirdārjyata ārjyetām ārjyanta


Optative

ActiveSingularDualPlural
Firstarjayeyam arjayeva arjayema
Secondarjayeḥ arjayetam arjayeta
Thirdarjayet arjayetām arjayeyuḥ


MiddleSingularDualPlural
Firstarjayeya arjayevahi arjayemahi
Secondarjayethāḥ arjayeyāthām arjayedhvam
Thirdarjayeta arjayeyātām arjayeran


PassiveSingularDualPlural
Firstarjyeya arjyevahi arjyemahi
Secondarjyethāḥ arjyeyāthām arjyedhvam
Thirdarjyeta arjyeyātām arjyeran


Imperative

ActiveSingularDualPlural
Firstarjayāni arjayāva arjayāma
Secondarjaya arjayatam arjayata
Thirdarjayatu arjayatām arjayantu


MiddleSingularDualPlural
Firstarjayai arjayāvahai arjayāmahai
Secondarjayasva arjayethām arjayadhvam
Thirdarjayatām arjayetām arjayantām


PassiveSingularDualPlural
Firstarjyai arjyāvahai arjyāmahai
Secondarjyasva arjyethām arjyadhvam
Thirdarjyatām arjyetām arjyantām


Future

ActiveSingularDualPlural
Firstarjayiṣyāmi arjayiṣyāvaḥ arjayiṣyāmaḥ
Secondarjayiṣyasi arjayiṣyathaḥ arjayiṣyatha
Thirdarjayiṣyati arjayiṣyataḥ arjayiṣyanti


MiddleSingularDualPlural
Firstarjayiṣye arjayiṣyāvahe arjayiṣyāmahe
Secondarjayiṣyase arjayiṣyethe arjayiṣyadhve
Thirdarjayiṣyate arjayiṣyete arjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstarjayitāsmi arjayitāsvaḥ arjayitāsmaḥ
Secondarjayitāsi arjayitāsthaḥ arjayitāstha
Thirdarjayitā arjayitārau arjayitāraḥ

Participles

Past Passive Participle
arjita m. n. arjitā f.

Past Active Participle
arjitavat m. n. arjitavatī f.

Present Active Participle
arjayat m. n. arjayantī f.

Present Middle Participle
arjayamāna m. n. arjayamānā f.

Present Passive Participle
arjyamāna m. n. arjyamānā f.

Future Active Participle
arjayiṣyat m. n. arjayiṣyantī f.

Future Middle Participle
arjayiṣyamāṇa m. n. arjayiṣyamāṇā f.

Future Passive Participle
arjya m. n. arjyā f.

Future Passive Participle
arjanīya m. n. arjanīyā f.

Future Passive Participle
arjayitavya m. n. arjayitavyā f.

Indeclinable forms

Infinitive
arjayitum

Absolutive
arjayitvā

Absolutive
-arjya

Periphrastic Perfect
arjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria