Declension table of ?arjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativearjiṣyamāṇaḥ arjiṣyamāṇau arjiṣyamāṇāḥ
Vocativearjiṣyamāṇa arjiṣyamāṇau arjiṣyamāṇāḥ
Accusativearjiṣyamāṇam arjiṣyamāṇau arjiṣyamāṇān
Instrumentalarjiṣyamāṇena arjiṣyamāṇābhyām arjiṣyamāṇaiḥ arjiṣyamāṇebhiḥ
Dativearjiṣyamāṇāya arjiṣyamāṇābhyām arjiṣyamāṇebhyaḥ
Ablativearjiṣyamāṇāt arjiṣyamāṇābhyām arjiṣyamāṇebhyaḥ
Genitivearjiṣyamāṇasya arjiṣyamāṇayoḥ arjiṣyamāṇānām
Locativearjiṣyamāṇe arjiṣyamāṇayoḥ arjiṣyamāṇeṣu

Compound arjiṣyamāṇa -

Adverb -arjiṣyamāṇam -arjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria