Declension table of ?arjayiṣyat

Deva

NeuterSingularDualPlural
Nominativearjayiṣyat arjayiṣyantī arjayiṣyatī arjayiṣyanti
Vocativearjayiṣyat arjayiṣyantī arjayiṣyatī arjayiṣyanti
Accusativearjayiṣyat arjayiṣyantī arjayiṣyatī arjayiṣyanti
Instrumentalarjayiṣyatā arjayiṣyadbhyām arjayiṣyadbhiḥ
Dativearjayiṣyate arjayiṣyadbhyām arjayiṣyadbhyaḥ
Ablativearjayiṣyataḥ arjayiṣyadbhyām arjayiṣyadbhyaḥ
Genitivearjayiṣyataḥ arjayiṣyatoḥ arjayiṣyatām
Locativearjayiṣyati arjayiṣyatoḥ arjayiṣyatsu

Adverb -arjayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria