Declension table of ?arjitavat

Deva

NeuterSingularDualPlural
Nominativearjitavat arjitavantī arjitavatī arjitavanti
Vocativearjitavat arjitavantī arjitavatī arjitavanti
Accusativearjitavat arjitavantī arjitavatī arjitavanti
Instrumentalarjitavatā arjitavadbhyām arjitavadbhiḥ
Dativearjitavate arjitavadbhyām arjitavadbhyaḥ
Ablativearjitavataḥ arjitavadbhyām arjitavadbhyaḥ
Genitivearjitavataḥ arjitavatoḥ arjitavatām
Locativearjitavati arjitavatoḥ arjitavatsu

Adverb -arjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria