Declension table of ?ṛjyamāna

Deva

NeuterSingularDualPlural
Nominativeṛjyamānam ṛjyamāne ṛjyamānāni
Vocativeṛjyamāna ṛjyamāne ṛjyamānāni
Accusativeṛjyamānam ṛjyamāne ṛjyamānāni
Instrumentalṛjyamānena ṛjyamānābhyām ṛjyamānaiḥ
Dativeṛjyamānāya ṛjyamānābhyām ṛjyamānebhyaḥ
Ablativeṛjyamānāt ṛjyamānābhyām ṛjyamānebhyaḥ
Genitiveṛjyamānasya ṛjyamānayoḥ ṛjyamānānām
Locativeṛjyamāne ṛjyamānayoḥ ṛjyamāneṣu

Compound ṛjyamāna -

Adverb -ṛjyamānam -ṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria