Declension table of ?arjantī

Deva

FeminineSingularDualPlural
Nominativearjantī arjantyau arjantyaḥ
Vocativearjanti arjantyau arjantyaḥ
Accusativearjantīm arjantyau arjantīḥ
Instrumentalarjantyā arjantībhyām arjantībhiḥ
Dativearjantyai arjantībhyām arjantībhyaḥ
Ablativearjantyāḥ arjantībhyām arjantībhyaḥ
Genitivearjantyāḥ arjantyoḥ arjantīnām
Locativearjantyām arjantyoḥ arjantīṣu

Compound arjanti - arjantī -

Adverb -arjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria