Declension table of ?ṛjuṣī

Deva

FeminineSingularDualPlural
Nominativeṛjuṣī ṛjuṣyau ṛjuṣyaḥ
Vocativeṛjuṣi ṛjuṣyau ṛjuṣyaḥ
Accusativeṛjuṣīm ṛjuṣyau ṛjuṣīḥ
Instrumentalṛjuṣyā ṛjuṣībhyām ṛjuṣībhiḥ
Dativeṛjuṣyai ṛjuṣībhyām ṛjuṣībhyaḥ
Ablativeṛjuṣyāḥ ṛjuṣībhyām ṛjuṣībhyaḥ
Genitiveṛjuṣyāḥ ṛjuṣyoḥ ṛjuṣīṇām
Locativeṛjuṣyām ṛjuṣyoḥ ṛjuṣīṣu

Compound ṛjuṣi - ṛjuṣī -

Adverb -ṛjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria