Declension table of ?arjitā

Deva

FeminineSingularDualPlural
Nominativearjitā arjite arjitāḥ
Vocativearjite arjite arjitāḥ
Accusativearjitām arjite arjitāḥ
Instrumentalarjitayā arjitābhyām arjitābhiḥ
Dativearjitāyai arjitābhyām arjitābhyaḥ
Ablativearjitāyāḥ arjitābhyām arjitābhyaḥ
Genitivearjitāyāḥ arjitayoḥ arjitānām
Locativearjitāyām arjitayoḥ arjitāsu

Adverb -arjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria