Declension table of ?arjayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativearjayiṣyamāṇā arjayiṣyamāṇe arjayiṣyamāṇāḥ
Vocativearjayiṣyamāṇe arjayiṣyamāṇe arjayiṣyamāṇāḥ
Accusativearjayiṣyamāṇām arjayiṣyamāṇe arjayiṣyamāṇāḥ
Instrumentalarjayiṣyamāṇayā arjayiṣyamāṇābhyām arjayiṣyamāṇābhiḥ
Dativearjayiṣyamāṇāyai arjayiṣyamāṇābhyām arjayiṣyamāṇābhyaḥ
Ablativearjayiṣyamāṇāyāḥ arjayiṣyamāṇābhyām arjayiṣyamāṇābhyaḥ
Genitivearjayiṣyamāṇāyāḥ arjayiṣyamāṇayoḥ arjayiṣyamāṇānām
Locativearjayiṣyamāṇāyām arjayiṣyamāṇayoḥ arjayiṣyamāṇāsu

Adverb -arjayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria