Declension table of ?arjitavya

Deva

NeuterSingularDualPlural
Nominativearjitavyam arjitavye arjitavyāni
Vocativearjitavya arjitavye arjitavyāni
Accusativearjitavyam arjitavye arjitavyāni
Instrumentalarjitavyena arjitavyābhyām arjitavyaiḥ
Dativearjitavyāya arjitavyābhyām arjitavyebhyaḥ
Ablativearjitavyāt arjitavyābhyām arjitavyebhyaḥ
Genitivearjitavyasya arjitavyayoḥ arjitavyānām
Locativearjitavye arjitavyayoḥ arjitavyeṣu

Compound arjitavya -

Adverb -arjitavyam -arjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria