Declension table of ?arjitavatī

Deva

FeminineSingularDualPlural
Nominativearjitavatī arjitavatyau arjitavatyaḥ
Vocativearjitavati arjitavatyau arjitavatyaḥ
Accusativearjitavatīm arjitavatyau arjitavatīḥ
Instrumentalarjitavatyā arjitavatībhyām arjitavatībhiḥ
Dativearjitavatyai arjitavatībhyām arjitavatībhyaḥ
Ablativearjitavatyāḥ arjitavatībhyām arjitavatībhyaḥ
Genitivearjitavatyāḥ arjitavatyoḥ arjitavatīnām
Locativearjitavatyām arjitavatyoḥ arjitavatīṣu

Compound arjitavati - arjitavatī -

Adverb -arjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria