Conjugation tables of ?śranth

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśranthnāmi śranthnīvaḥ śranthnīmaḥ
Secondśranthnāsi śranthnīthaḥ śranthnītha
Thirdśranthnāti śranthnītaḥ śranthnanti


MiddleSingularDualPlural
Firstśranthne śranthnīvahe śranthnīmahe
Secondśranthnīṣe śranthnāthe śranthnīdhve
Thirdśranthnīte śranthnāte śranthnate


PassiveSingularDualPlural
Firstśranthye śranthyāvahe śranthyāmahe
Secondśranthyase śranthyethe śranthyadhve
Thirdśranthyate śranthyete śranthyante


Imperfect

ActiveSingularDualPlural
Firstaśranthnām aśranthnīva aśranthnīma
Secondaśranthnāḥ aśranthnītam aśranthnīta
Thirdaśranthnāt aśranthnītām aśranthnan


MiddleSingularDualPlural
Firstaśranthni aśranthnīvahi aśranthnīmahi
Secondaśranthnīthāḥ aśranthnāthām aśranthnīdhvam
Thirdaśranthnīta aśranthnātām aśranthnata


PassiveSingularDualPlural
Firstaśranthye aśranthyāvahi aśranthyāmahi
Secondaśranthyathāḥ aśranthyethām aśranthyadhvam
Thirdaśranthyata aśranthyetām aśranthyanta


Optative

ActiveSingularDualPlural
Firstśranthnīyām śranthnīyāva śranthnīyāma
Secondśranthnīyāḥ śranthnīyātam śranthnīyāta
Thirdśranthnīyāt śranthnīyātām śranthnīyuḥ


MiddleSingularDualPlural
Firstśranthnīya śranthnīvahi śranthnīmahi
Secondśranthnīthāḥ śranthnīyāthām śranthnīdhvam
Thirdśranthnīta śranthnīyātām śranthnīran


PassiveSingularDualPlural
Firstśranthyeya śranthyevahi śranthyemahi
Secondśranthyethāḥ śranthyeyāthām śranthyedhvam
Thirdśranthyeta śranthyeyātām śranthyeran


Imperative

ActiveSingularDualPlural
Firstśranthnāni śranthnāva śranthnāma
Secondśranthāna śranthnītam śranthnīta
Thirdśranthnātu śranthnītām śranthnantu


MiddleSingularDualPlural
Firstśranthnai śranthnāvahai śranthnāmahai
Secondśranthnīṣva śranthnāthām śranthnīdhvam
Thirdśranthnītām śranthnātām śranthnatām


PassiveSingularDualPlural
Firstśranthyai śranthyāvahai śranthyāmahai
Secondśranthyasva śranthyethām śranthyadhvam
Thirdśranthyatām śranthyetām śranthyantām


Future

ActiveSingularDualPlural
Firstśranthiṣyāmi śranthiṣyāvaḥ śranthiṣyāmaḥ
Secondśranthiṣyasi śranthiṣyathaḥ śranthiṣyatha
Thirdśranthiṣyati śranthiṣyataḥ śranthiṣyanti


MiddleSingularDualPlural
Firstśranthiṣye śranthiṣyāvahe śranthiṣyāmahe
Secondśranthiṣyase śranthiṣyethe śranthiṣyadhve
Thirdśranthiṣyate śranthiṣyete śranthiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśranthitāsmi śranthitāsvaḥ śranthitāsmaḥ
Secondśranthitāsi śranthitāsthaḥ śranthitāstha
Thirdśranthitā śranthitārau śranthitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśrantha śaśranthiva śaśranthima
Secondśaśranthitha śaśranthathuḥ śaśrantha
Thirdśaśrantha śaśranthatuḥ śaśranthuḥ


MiddleSingularDualPlural
Firstśaśranthe śaśranthivahe śaśranthimahe
Secondśaśranthiṣe śaśranthāthe śaśranthidhve
Thirdśaśranthe śaśranthāte śaśranthire


Benedictive

ActiveSingularDualPlural
Firstśranthyāsam śranthyāsva śranthyāsma
Secondśranthyāḥ śranthyāstam śranthyāsta
Thirdśranthyāt śranthyāstām śranthyāsuḥ

Participles

Past Passive Participle
śranthita m. n. śranthitā f.

Past Active Participle
śranthitavat m. n. śranthitavatī f.

Present Active Participle
śranthnat m. n. śranthnatī f.

Present Middle Participle
śranthnāna m. n. śranthnānā f.

Present Passive Participle
śranthyamāna m. n. śranthyamānā f.

Future Active Participle
śranthiṣyat m. n. śranthiṣyantī f.

Future Middle Participle
śranthiṣyamāṇa m. n. śranthiṣyamāṇā f.

Future Passive Participle
śranthitavya m. n. śranthitavyā f.

Future Passive Participle
śranthya m. n. śranthyā f.

Future Passive Participle
śranthanīya m. n. śranthanīyā f.

Perfect Active Participle
śaśranthvas m. n. śaśranthuṣī f.

Perfect Middle Participle
śaśranthāna m. n. śaśranthānā f.

Indeclinable forms

Infinitive
śranthitum

Absolutive
śranthitvā

Absolutive
-śranthya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria