Declension table of ?śaśranthuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśranthuṣī śaśranthuṣyau śaśranthuṣyaḥ
Vocativeśaśranthuṣi śaśranthuṣyau śaśranthuṣyaḥ
Accusativeśaśranthuṣīm śaśranthuṣyau śaśranthuṣīḥ
Instrumentalśaśranthuṣyā śaśranthuṣībhyām śaśranthuṣībhiḥ
Dativeśaśranthuṣyai śaśranthuṣībhyām śaśranthuṣībhyaḥ
Ablativeśaśranthuṣyāḥ śaśranthuṣībhyām śaśranthuṣībhyaḥ
Genitiveśaśranthuṣyāḥ śaśranthuṣyoḥ śaśranthuṣīṇām
Locativeśaśranthuṣyām śaśranthuṣyoḥ śaśranthuṣīṣu

Compound śaśranthuṣi - śaśranthuṣī -

Adverb -śaśranthuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria