Declension table of ?śaśranthvas

Deva

NeuterSingularDualPlural
Nominativeśaśranthvat śaśranthuṣī śaśranthvāṃsi
Vocativeśaśranthvat śaśranthuṣī śaśranthvāṃsi
Accusativeśaśranthvat śaśranthuṣī śaśranthvāṃsi
Instrumentalśaśranthuṣā śaśranthvadbhyām śaśranthvadbhiḥ
Dativeśaśranthuṣe śaśranthvadbhyām śaśranthvadbhyaḥ
Ablativeśaśranthuṣaḥ śaśranthvadbhyām śaśranthvadbhyaḥ
Genitiveśaśranthuṣaḥ śaśranthuṣoḥ śaśranthuṣām
Locativeśaśranthuṣi śaśranthuṣoḥ śaśranthvatsu

Compound śaśranthvat -

Adverb -śaśranthvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria