Declension table of ?śranthya

Deva

NeuterSingularDualPlural
Nominativeśranthyam śranthye śranthyāni
Vocativeśranthya śranthye śranthyāni
Accusativeśranthyam śranthye śranthyāni
Instrumentalśranthyena śranthyābhyām śranthyaiḥ
Dativeśranthyāya śranthyābhyām śranthyebhyaḥ
Ablativeśranthyāt śranthyābhyām śranthyebhyaḥ
Genitiveśranthyasya śranthyayoḥ śranthyānām
Locativeśranthye śranthyayoḥ śranthyeṣu

Compound śranthya -

Adverb -śranthyam -śranthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria