Declension table of ?śranthya

Deva

MasculineSingularDualPlural
Nominativeśranthyaḥ śranthyau śranthyāḥ
Vocativeśranthya śranthyau śranthyāḥ
Accusativeśranthyam śranthyau śranthyān
Instrumentalśranthyena śranthyābhyām śranthyaiḥ śranthyebhiḥ
Dativeśranthyāya śranthyābhyām śranthyebhyaḥ
Ablativeśranthyāt śranthyābhyām śranthyebhyaḥ
Genitiveśranthyasya śranthyayoḥ śranthyānām
Locativeśranthye śranthyayoḥ śranthyeṣu

Compound śranthya -

Adverb -śranthyam -śranthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria