Declension table of ?śaśranthvas

Deva

MasculineSingularDualPlural
Nominativeśaśranthvān śaśranthvāṃsau śaśranthvāṃsaḥ
Vocativeśaśranthvan śaśranthvāṃsau śaśranthvāṃsaḥ
Accusativeśaśranthvāṃsam śaśranthvāṃsau śaśranthuṣaḥ
Instrumentalśaśranthuṣā śaśranthvadbhyām śaśranthvadbhiḥ
Dativeśaśranthuṣe śaśranthvadbhyām śaśranthvadbhyaḥ
Ablativeśaśranthuṣaḥ śaśranthvadbhyām śaśranthvadbhyaḥ
Genitiveśaśranthuṣaḥ śaśranthuṣoḥ śaśranthuṣām
Locativeśaśranthuṣi śaśranthuṣoḥ śaśranthvatsu

Compound śaśranthvat -

Adverb -śaśranthvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria