Declension table of ?śranthnāna

Deva

NeuterSingularDualPlural
Nominativeśranthnānam śranthnāne śranthnānāni
Vocativeśranthnāna śranthnāne śranthnānāni
Accusativeśranthnānam śranthnāne śranthnānāni
Instrumentalśranthnānena śranthnānābhyām śranthnānaiḥ
Dativeśranthnānāya śranthnānābhyām śranthnānebhyaḥ
Ablativeśranthnānāt śranthnānābhyām śranthnānebhyaḥ
Genitiveśranthnānasya śranthnānayoḥ śranthnānānām
Locativeśranthnāne śranthnānayoḥ śranthnāneṣu

Compound śranthnāna -

Adverb -śranthnānam -śranthnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria