Declension table of ?śranthnatī

Deva

FeminineSingularDualPlural
Nominativeśranthnatī śranthnatyau śranthnatyaḥ
Vocativeśranthnati śranthnatyau śranthnatyaḥ
Accusativeśranthnatīm śranthnatyau śranthnatīḥ
Instrumentalśranthnatyā śranthnatībhyām śranthnatībhiḥ
Dativeśranthnatyai śranthnatībhyām śranthnatībhyaḥ
Ablativeśranthnatyāḥ śranthnatībhyām śranthnatībhyaḥ
Genitiveśranthnatyāḥ śranthnatyoḥ śranthnatīnām
Locativeśranthnatyām śranthnatyoḥ śranthnatīṣu

Compound śranthnati - śranthnatī -

Adverb -śranthnati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria