Declension table of ?śaśranthāna

Deva

MasculineSingularDualPlural
Nominativeśaśranthānaḥ śaśranthānau śaśranthānāḥ
Vocativeśaśranthāna śaśranthānau śaśranthānāḥ
Accusativeśaśranthānam śaśranthānau śaśranthānān
Instrumentalśaśranthānena śaśranthānābhyām śaśranthānaiḥ śaśranthānebhiḥ
Dativeśaśranthānāya śaśranthānābhyām śaśranthānebhyaḥ
Ablativeśaśranthānāt śaśranthānābhyām śaśranthānebhyaḥ
Genitiveśaśranthānasya śaśranthānayoḥ śaśranthānānām
Locativeśaśranthāne śaśranthānayoḥ śaśranthāneṣu

Compound śaśranthāna -

Adverb -śaśranthānam -śaśranthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria