Declension table of ?śranthyamāna

Deva

NeuterSingularDualPlural
Nominativeśranthyamānam śranthyamāne śranthyamānāni
Vocativeśranthyamāna śranthyamāne śranthyamānāni
Accusativeśranthyamānam śranthyamāne śranthyamānāni
Instrumentalśranthyamānena śranthyamānābhyām śranthyamānaiḥ
Dativeśranthyamānāya śranthyamānābhyām śranthyamānebhyaḥ
Ablativeśranthyamānāt śranthyamānābhyām śranthyamānebhyaḥ
Genitiveśranthyamānasya śranthyamānayoḥ śranthyamānānām
Locativeśranthyamāne śranthyamānayoḥ śranthyamāneṣu

Compound śranthyamāna -

Adverb -śranthyamānam -śranthyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria