Declension table of ?śranthiṣyat

Deva

MasculineSingularDualPlural
Nominativeśranthiṣyan śranthiṣyantau śranthiṣyantaḥ
Vocativeśranthiṣyan śranthiṣyantau śranthiṣyantaḥ
Accusativeśranthiṣyantam śranthiṣyantau śranthiṣyataḥ
Instrumentalśranthiṣyatā śranthiṣyadbhyām śranthiṣyadbhiḥ
Dativeśranthiṣyate śranthiṣyadbhyām śranthiṣyadbhyaḥ
Ablativeśranthiṣyataḥ śranthiṣyadbhyām śranthiṣyadbhyaḥ
Genitiveśranthiṣyataḥ śranthiṣyatoḥ śranthiṣyatām
Locativeśranthiṣyati śranthiṣyatoḥ śranthiṣyatsu

Compound śranthiṣyat -

Adverb -śranthiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria