Conjugation tables of śīk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśīkāmi śīkāvaḥ śīkāmaḥ
Secondśīkasi śīkathaḥ śīkatha
Thirdśīkati śīkataḥ śīkanti


MiddleSingularDualPlural
Firstśīke śīkāvahe śīkāmahe
Secondśīkase śīkethe śīkadhve
Thirdśīkate śīkete śīkante


PassiveSingularDualPlural
Firstśīkye śīkyāvahe śīkyāmahe
Secondśīkyase śīkyethe śīkyadhve
Thirdśīkyate śīkyete śīkyante


Imperfect

ActiveSingularDualPlural
Firstaśīkam aśīkāva aśīkāma
Secondaśīkaḥ aśīkatam aśīkata
Thirdaśīkat aśīkatām aśīkan


MiddleSingularDualPlural
Firstaśīke aśīkāvahi aśīkāmahi
Secondaśīkathāḥ aśīkethām aśīkadhvam
Thirdaśīkata aśīketām aśīkanta


PassiveSingularDualPlural
Firstaśīkye aśīkyāvahi aśīkyāmahi
Secondaśīkyathāḥ aśīkyethām aśīkyadhvam
Thirdaśīkyata aśīkyetām aśīkyanta


Optative

ActiveSingularDualPlural
Firstśīkeyam śīkeva śīkema
Secondśīkeḥ śīketam śīketa
Thirdśīket śīketām śīkeyuḥ


MiddleSingularDualPlural
Firstśīkeya śīkevahi śīkemahi
Secondśīkethāḥ śīkeyāthām śīkedhvam
Thirdśīketa śīkeyātām śīkeran


PassiveSingularDualPlural
Firstśīkyeya śīkyevahi śīkyemahi
Secondśīkyethāḥ śīkyeyāthām śīkyedhvam
Thirdśīkyeta śīkyeyātām śīkyeran


Imperative

ActiveSingularDualPlural
Firstśīkāni śīkāva śīkāma
Secondśīka śīkatam śīkata
Thirdśīkatu śīkatām śīkantu


MiddleSingularDualPlural
Firstśīkai śīkāvahai śīkāmahai
Secondśīkasva śīkethām śīkadhvam
Thirdśīkatām śīketām śīkantām


PassiveSingularDualPlural
Firstśīkyai śīkyāvahai śīkyāmahai
Secondśīkyasva śīkyethām śīkyadhvam
Thirdśīkyatām śīkyetām śīkyantām


Future

ActiveSingularDualPlural
Firstśīkiṣyāmi śīkiṣyāvaḥ śīkiṣyāmaḥ
Secondśīkiṣyasi śīkiṣyathaḥ śīkiṣyatha
Thirdśīkiṣyati śīkiṣyataḥ śīkiṣyanti


MiddleSingularDualPlural
Firstśīkiṣye śīkiṣyāvahe śīkiṣyāmahe
Secondśīkiṣyase śīkiṣyethe śīkiṣyadhve
Thirdśīkiṣyate śīkiṣyete śīkiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśīkitāsmi śīkitāsvaḥ śīkitāsmaḥ
Secondśīkitāsi śīkitāsthaḥ śīkitāstha
Thirdśīkitā śīkitārau śīkitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśīka śiśīkiva śiśīkima
Secondśiśīkitha śiśīkathuḥ śiśīka
Thirdśiśīka śiśīkatuḥ śiśīkuḥ


MiddleSingularDualPlural
Firstśiśīke śiśīkivahe śiśīkimahe
Secondśiśīkiṣe śiśīkāthe śiśīkidhve
Thirdśiśīke śiśīkāte śiśīkire


Benedictive

ActiveSingularDualPlural
Firstśīkyāsam śīkyāsva śīkyāsma
Secondśīkyāḥ śīkyāstam śīkyāsta
Thirdśīkyāt śīkyāstām śīkyāsuḥ

Participles

Past Passive Participle
śīkta m. n. śīktā f.

Past Active Participle
śīktavat m. n. śīktavatī f.

Present Active Participle
śīkat m. n. śīkantī f.

Present Middle Participle
śīkamāna m. n. śīkamānā f.

Present Passive Participle
śīkyamāna m. n. śīkyamānā f.

Future Active Participle
śīkiṣyat m. n. śīkiṣyantī f.

Future Middle Participle
śīkiṣyamāṇa m. n. śīkiṣyamāṇā f.

Future Passive Participle
śīkitavya m. n. śīkitavyā f.

Future Passive Participle
śīkya m. n. śīkyā f.

Future Passive Participle
śīkanīya m. n. śīkanīyā f.

Perfect Active Participle
śiśīkvas m. n. śiśīkuṣī f.

Perfect Middle Participle
śiśīkāna m. n. śiśīkānā f.

Indeclinable forms

Infinitive
śīkitum

Absolutive
śīktvā

Absolutive
-śīkya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśīkayāmi śīkayāvaḥ śīkayāmaḥ
Secondśīkayasi śīkayathaḥ śīkayatha
Thirdśīkayati śīkayataḥ śīkayanti


MiddleSingularDualPlural
Firstśīkaye śīkayāvahe śīkayāmahe
Secondśīkayase śīkayethe śīkayadhve
Thirdśīkayate śīkayete śīkayante


PassiveSingularDualPlural
Firstśīkye śīkyāvahe śīkyāmahe
Secondśīkyase śīkyethe śīkyadhve
Thirdśīkyate śīkyete śīkyante


Imperfect

ActiveSingularDualPlural
Firstaśīkayam aśīkayāva aśīkayāma
Secondaśīkayaḥ aśīkayatam aśīkayata
Thirdaśīkayat aśīkayatām aśīkayan


MiddleSingularDualPlural
Firstaśīkaye aśīkayāvahi aśīkayāmahi
Secondaśīkayathāḥ aśīkayethām aśīkayadhvam
Thirdaśīkayata aśīkayetām aśīkayanta


PassiveSingularDualPlural
Firstaśīkye aśīkyāvahi aśīkyāmahi
Secondaśīkyathāḥ aśīkyethām aśīkyadhvam
Thirdaśīkyata aśīkyetām aśīkyanta


Optative

ActiveSingularDualPlural
Firstśīkayeyam śīkayeva śīkayema
Secondśīkayeḥ śīkayetam śīkayeta
Thirdśīkayet śīkayetām śīkayeyuḥ


MiddleSingularDualPlural
Firstśīkayeya śīkayevahi śīkayemahi
Secondśīkayethāḥ śīkayeyāthām śīkayedhvam
Thirdśīkayeta śīkayeyātām śīkayeran


PassiveSingularDualPlural
Firstśīkyeya śīkyevahi śīkyemahi
Secondśīkyethāḥ śīkyeyāthām śīkyedhvam
Thirdśīkyeta śīkyeyātām śīkyeran


Imperative

ActiveSingularDualPlural
Firstśīkayāni śīkayāva śīkayāma
Secondśīkaya śīkayatam śīkayata
Thirdśīkayatu śīkayatām śīkayantu


MiddleSingularDualPlural
Firstśīkayai śīkayāvahai śīkayāmahai
Secondśīkayasva śīkayethām śīkayadhvam
Thirdśīkayatām śīkayetām śīkayantām


PassiveSingularDualPlural
Firstśīkyai śīkyāvahai śīkyāmahai
Secondśīkyasva śīkyethām śīkyadhvam
Thirdśīkyatām śīkyetām śīkyantām


Future

ActiveSingularDualPlural
Firstśīkayiṣyāmi śīkayiṣyāvaḥ śīkayiṣyāmaḥ
Secondśīkayiṣyasi śīkayiṣyathaḥ śīkayiṣyatha
Thirdśīkayiṣyati śīkayiṣyataḥ śīkayiṣyanti


MiddleSingularDualPlural
Firstśīkayiṣye śīkayiṣyāvahe śīkayiṣyāmahe
Secondśīkayiṣyase śīkayiṣyethe śīkayiṣyadhve
Thirdśīkayiṣyate śīkayiṣyete śīkayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśīkayitāsmi śīkayitāsvaḥ śīkayitāsmaḥ
Secondśīkayitāsi śīkayitāsthaḥ śīkayitāstha
Thirdśīkayitā śīkayitārau śīkayitāraḥ

Participles

Past Passive Participle
śīkita m. n. śīkitā f.

Past Active Participle
śīkitavat m. n. śīkitavatī f.

Present Active Participle
śīkayat m. n. śīkayantī f.

Present Middle Participle
śīkayamāna m. n. śīkayamānā f.

Present Passive Participle
śīkyamāna m. n. śīkyamānā f.

Future Active Participle
śīkayiṣyat m. n. śīkayiṣyantī f.

Future Middle Participle
śīkayiṣyamāṇa m. n. śīkayiṣyamāṇā f.

Future Passive Participle
śīkya m. n. śīkyā f.

Future Passive Participle
śīkanīya m. n. śīkanīyā f.

Future Passive Participle
śīkayitavya m. n. śīkayitavyā f.

Indeclinable forms

Infinitive
śīkayitum

Absolutive
śīkayitvā

Absolutive
-śīkya

Periphrastic Perfect
śīkayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria