Declension table of ?śīkayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśīkayiṣyan śīkayiṣyantau śīkayiṣyantaḥ
Vocativeśīkayiṣyan śīkayiṣyantau śīkayiṣyantaḥ
Accusativeśīkayiṣyantam śīkayiṣyantau śīkayiṣyataḥ
Instrumentalśīkayiṣyatā śīkayiṣyadbhyām śīkayiṣyadbhiḥ
Dativeśīkayiṣyate śīkayiṣyadbhyām śīkayiṣyadbhyaḥ
Ablativeśīkayiṣyataḥ śīkayiṣyadbhyām śīkayiṣyadbhyaḥ
Genitiveśīkayiṣyataḥ śīkayiṣyatoḥ śīkayiṣyatām
Locativeśīkayiṣyati śīkayiṣyatoḥ śīkayiṣyatsu

Compound śīkayiṣyat -

Adverb -śīkayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria