Declension table of ?śīkita

Deva

NeuterSingularDualPlural
Nominativeśīkitam śīkite śīkitāni
Vocativeśīkita śīkite śīkitāni
Accusativeśīkitam śīkite śīkitāni
Instrumentalśīkitena śīkitābhyām śīkitaiḥ
Dativeśīkitāya śīkitābhyām śīkitebhyaḥ
Ablativeśīkitāt śīkitābhyām śīkitebhyaḥ
Genitiveśīkitasya śīkitayoḥ śīkitānām
Locativeśīkite śīkitayoḥ śīkiteṣu

Compound śīkita -

Adverb -śīkitam -śīkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria