Declension table of ?śiśīkvas

Deva

MasculineSingularDualPlural
Nominativeśiśīkvān śiśīkvāṃsau śiśīkvāṃsaḥ
Vocativeśiśīkvan śiśīkvāṃsau śiśīkvāṃsaḥ
Accusativeśiśīkvāṃsam śiśīkvāṃsau śiśīkuṣaḥ
Instrumentalśiśīkuṣā śiśīkvadbhyām śiśīkvadbhiḥ
Dativeśiśīkuṣe śiśīkvadbhyām śiśīkvadbhyaḥ
Ablativeśiśīkuṣaḥ śiśīkvadbhyām śiśīkvadbhyaḥ
Genitiveśiśīkuṣaḥ śiśīkuṣoḥ śiśīkuṣām
Locativeśiśīkuṣi śiśīkuṣoḥ śiśīkvatsu

Compound śiśīkvat -

Adverb -śiśīkvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria