Declension table of ?śīkanīya

Deva

NeuterSingularDualPlural
Nominativeśīkanīyam śīkanīye śīkanīyāni
Vocativeśīkanīya śīkanīye śīkanīyāni
Accusativeśīkanīyam śīkanīye śīkanīyāni
Instrumentalśīkanīyena śīkanīyābhyām śīkanīyaiḥ
Dativeśīkanīyāya śīkanīyābhyām śīkanīyebhyaḥ
Ablativeśīkanīyāt śīkanīyābhyām śīkanīyebhyaḥ
Genitiveśīkanīyasya śīkanīyayoḥ śīkanīyānām
Locativeśīkanīye śīkanīyayoḥ śīkanīyeṣu

Compound śīkanīya -

Adverb -śīkanīyam -śīkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria