Declension table of ?śīkayitavyā

Deva

FeminineSingularDualPlural
Nominativeśīkayitavyā śīkayitavye śīkayitavyāḥ
Vocativeśīkayitavye śīkayitavye śīkayitavyāḥ
Accusativeśīkayitavyām śīkayitavye śīkayitavyāḥ
Instrumentalśīkayitavyayā śīkayitavyābhyām śīkayitavyābhiḥ
Dativeśīkayitavyāyai śīkayitavyābhyām śīkayitavyābhyaḥ
Ablativeśīkayitavyāyāḥ śīkayitavyābhyām śīkayitavyābhyaḥ
Genitiveśīkayitavyāyāḥ śīkayitavyayoḥ śīkayitavyānām
Locativeśīkayitavyāyām śīkayitavyayoḥ śīkayitavyāsu

Adverb -śīkayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria