Declension table of ?śīkiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśīkiṣyamāṇam śīkiṣyamāṇe śīkiṣyamāṇāni
Vocativeśīkiṣyamāṇa śīkiṣyamāṇe śīkiṣyamāṇāni
Accusativeśīkiṣyamāṇam śīkiṣyamāṇe śīkiṣyamāṇāni
Instrumentalśīkiṣyamāṇena śīkiṣyamāṇābhyām śīkiṣyamāṇaiḥ
Dativeśīkiṣyamāṇāya śīkiṣyamāṇābhyām śīkiṣyamāṇebhyaḥ
Ablativeśīkiṣyamāṇāt śīkiṣyamāṇābhyām śīkiṣyamāṇebhyaḥ
Genitiveśīkiṣyamāṇasya śīkiṣyamāṇayoḥ śīkiṣyamāṇānām
Locativeśīkiṣyamāṇe śīkiṣyamāṇayoḥ śīkiṣyamāṇeṣu

Compound śīkiṣyamāṇa -

Adverb -śīkiṣyamāṇam -śīkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria