Declension table of ?śīkanīya

Deva

MasculineSingularDualPlural
Nominativeśīkanīyaḥ śīkanīyau śīkanīyāḥ
Vocativeśīkanīya śīkanīyau śīkanīyāḥ
Accusativeśīkanīyam śīkanīyau śīkanīyān
Instrumentalśīkanīyena śīkanīyābhyām śīkanīyaiḥ śīkanīyebhiḥ
Dativeśīkanīyāya śīkanīyābhyām śīkanīyebhyaḥ
Ablativeśīkanīyāt śīkanīyābhyām śīkanīyebhyaḥ
Genitiveśīkanīyasya śīkanīyayoḥ śīkanīyānām
Locativeśīkanīye śīkanīyayoḥ śīkanīyeṣu

Compound śīkanīya -

Adverb -śīkanīyam -śīkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria