Declension table of ?śīkiṣyat

Deva

NeuterSingularDualPlural
Nominativeśīkiṣyat śīkiṣyantī śīkiṣyatī śīkiṣyanti
Vocativeśīkiṣyat śīkiṣyantī śīkiṣyatī śīkiṣyanti
Accusativeśīkiṣyat śīkiṣyantī śīkiṣyatī śīkiṣyanti
Instrumentalśīkiṣyatā śīkiṣyadbhyām śīkiṣyadbhiḥ
Dativeśīkiṣyate śīkiṣyadbhyām śīkiṣyadbhyaḥ
Ablativeśīkiṣyataḥ śīkiṣyadbhyām śīkiṣyadbhyaḥ
Genitiveśīkiṣyataḥ śīkiṣyatoḥ śīkiṣyatām
Locativeśīkiṣyati śīkiṣyatoḥ śīkiṣyatsu

Adverb -śīkiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria