Declension table of ?śīkiṣyat

Deva

MasculineSingularDualPlural
Nominativeśīkiṣyan śīkiṣyantau śīkiṣyantaḥ
Vocativeśīkiṣyan śīkiṣyantau śīkiṣyantaḥ
Accusativeśīkiṣyantam śīkiṣyantau śīkiṣyataḥ
Instrumentalśīkiṣyatā śīkiṣyadbhyām śīkiṣyadbhiḥ
Dativeśīkiṣyate śīkiṣyadbhyām śīkiṣyadbhyaḥ
Ablativeśīkiṣyataḥ śīkiṣyadbhyām śīkiṣyadbhyaḥ
Genitiveśīkiṣyataḥ śīkiṣyatoḥ śīkiṣyatām
Locativeśīkiṣyati śīkiṣyatoḥ śīkiṣyatsu

Compound śīkiṣyat -

Adverb -śīkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria