Declension table of ?śīktavat

Deva

MasculineSingularDualPlural
Nominativeśīktavān śīktavantau śīktavantaḥ
Vocativeśīktavan śīktavantau śīktavantaḥ
Accusativeśīktavantam śīktavantau śīktavataḥ
Instrumentalśīktavatā śīktavadbhyām śīktavadbhiḥ
Dativeśīktavate śīktavadbhyām śīktavadbhyaḥ
Ablativeśīktavataḥ śīktavadbhyām śīktavadbhyaḥ
Genitiveśīktavataḥ śīktavatoḥ śīktavatām
Locativeśīktavati śīktavatoḥ śīktavatsu

Compound śīktavat -

Adverb -śīktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria