Conjugation tables of ?śi

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśiśemi śiśivaḥ śiśimaḥ
Secondśiśeṣi śiśithaḥ śiśitha
Thirdśiśeti śiśitaḥ śiśyati


MiddleSingularDualPlural
Firstśiśye śiśivahe śiśimahe
Secondśiśiṣe śiśyāthe śiśidhve
Thirdśiśite śiśyāte śiśyate


PassiveSingularDualPlural
Firstśīye śīyāvahe śīyāmahe
Secondśīyase śīyethe śīyadhve
Thirdśīyate śīyete śīyante


Imperfect

ActiveSingularDualPlural
Firstaśiśayam aśiśiva aśiśima
Secondaśiśeḥ aśiśitam aśiśita
Thirdaśiśet aśiśitām aśiśayuḥ


MiddleSingularDualPlural
Firstaśiśī aśiśivahi aśiśimahi
Secondaśiśithāḥ aśiśyāthām aśiśidhvam
Thirdaśiśita aśiśyātām aśiśyata


PassiveSingularDualPlural
Firstaśīye aśīyāvahi aśīyāmahi
Secondaśīyathāḥ aśīyethām aśīyadhvam
Thirdaśīyata aśīyetām aśīyanta


Optative

ActiveSingularDualPlural
Firstśiśiyām śiśiyāva śiśiyāma
Secondśiśiyāḥ śiśiyātam śiśiyāta
Thirdśiśiyāt śiśiyātām śiśiyuḥ


MiddleSingularDualPlural
Firstśiśīya śiśīvahi śiśīmahi
Secondśiśīthāḥ śiśīyāthām śiśīdhvam
Thirdśiśīta śiśīyātām śiśīran


PassiveSingularDualPlural
Firstśīyeya śīyevahi śīyemahi
Secondśīyethāḥ śīyeyāthām śīyedhvam
Thirdśīyeta śīyeyātām śīyeran


Imperative

ActiveSingularDualPlural
Firstśiśayāni śiśayāva śiśayāma
Secondśiśihi śiśitam śiśita
Thirdśiśetu śiśitām śiśyatu


MiddleSingularDualPlural
Firstśiśayai śiśayāvahai śiśayāmahai
Secondśiśiṣva śiśyāthām śiśidhvam
Thirdśiśitām śiśyātām śiśyatām


PassiveSingularDualPlural
Firstśīyai śīyāvahai śīyāmahai
Secondśīyasva śīyethām śīyadhvam
Thirdśīyatām śīyetām śīyantām


Future

ActiveSingularDualPlural
Firstśeṣyāmi śeṣyāvaḥ śeṣyāmaḥ
Secondśeṣyasi śeṣyathaḥ śeṣyatha
Thirdśeṣyati śeṣyataḥ śeṣyanti


MiddleSingularDualPlural
Firstśeṣye śeṣyāvahe śeṣyāmahe
Secondśeṣyase śeṣyethe śeṣyadhve
Thirdśeṣyate śeṣyete śeṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśetāsmi śetāsvaḥ śetāsmaḥ
Secondśetāsi śetāsthaḥ śetāstha
Thirdśetā śetārau śetāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśāya śiśaya śiśyiva śiśayiva śiśyima śiśayima
Secondśiśetha śiśayitha śiśyathuḥ śiśya
Thirdśiśāya śiśyatuḥ śiśyuḥ


MiddleSingularDualPlural
Firstśiśye śiśyivahe śiśyimahe
Secondśiśyiṣe śiśyāthe śiśyidhve
Thirdśiśye śiśyāte śiśyire


Benedictive

ActiveSingularDualPlural
Firstśīyāsam śīyāsva śīyāsma
Secondśīyāḥ śīyāstam śīyāsta
Thirdśīyāt śīyāstām śīyāsuḥ

Participles

Past Passive Participle
śīta m. n. śītā f.

Past Active Participle
śītavat m. n. śītavatī f.

Present Active Participle
śiśyat m. n. śiśyatī f.

Present Middle Participle
śiśyāna m. n. śiśyānā f.

Present Passive Participle
śīyamāna m. n. śīyamānā f.

Future Active Participle
śeṣyat m. n. śeṣyantī f.

Future Middle Participle
śeṣyamāṇa m. n. śeṣyamāṇā f.

Future Passive Participle
śetavya m. n. śetavyā f.

Future Passive Participle
śeya m. n. śeyā f.

Future Passive Participle
śayanīya m. n. śayanīyā f.

Perfect Active Participle
śiśivas m. n. śiśyuṣī f.

Perfect Middle Participle
śiśyāna m. n. śiśyānā f.

Indeclinable forms

Infinitive
śetum

Absolutive
śītvā

Absolutive
-śītya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria