Declension table of śeṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśeṣyamāṇā śeṣyamāṇe śeṣyamāṇāḥ
Vocativeśeṣyamāṇe śeṣyamāṇe śeṣyamāṇāḥ
Accusativeśeṣyamāṇām śeṣyamāṇe śeṣyamāṇāḥ
Instrumentalśeṣyamāṇayā śeṣyamāṇābhyām śeṣyamāṇābhiḥ
Dativeśeṣyamāṇāyai śeṣyamāṇābhyām śeṣyamāṇābhyaḥ
Ablativeśeṣyamāṇāyāḥ śeṣyamāṇābhyām śeṣyamāṇābhyaḥ
Genitiveśeṣyamāṇāyāḥ śeṣyamāṇayoḥ śeṣyamāṇānām
Locativeśeṣyamāṇāyām śeṣyamāṇayoḥ śeṣyamāṇāsu

Adverb -śeṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria