Declension table of ?śeṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṣyamāṇā | śeṣyamāṇe | śeṣyamāṇāḥ |
Vocative | śeṣyamāṇe | śeṣyamāṇe | śeṣyamāṇāḥ |
Accusative | śeṣyamāṇām | śeṣyamāṇe | śeṣyamāṇāḥ |
Instrumental | śeṣyamāṇayā | śeṣyamāṇābhyām | śeṣyamāṇābhiḥ |
Dative | śeṣyamāṇāyai | śeṣyamāṇābhyām | śeṣyamāṇābhyaḥ |
Ablative | śeṣyamāṇāyāḥ | śeṣyamāṇābhyām | śeṣyamāṇābhyaḥ |
Genitive | śeṣyamāṇāyāḥ | śeṣyamāṇayoḥ | śeṣyamāṇānām |
Locative | śeṣyamāṇāyām | śeṣyamāṇayoḥ | śeṣyamāṇāsu |