Declension table of śeṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśeṣyamāṇaḥ śeṣyamāṇau śeṣyamāṇāḥ
Vocativeśeṣyamāṇa śeṣyamāṇau śeṣyamāṇāḥ
Accusativeśeṣyamāṇam śeṣyamāṇau śeṣyamāṇān
Instrumentalśeṣyamāṇena śeṣyamāṇābhyām śeṣyamāṇaiḥ
Dativeśeṣyamāṇāya śeṣyamāṇābhyām śeṣyamāṇebhyaḥ
Ablativeśeṣyamāṇāt śeṣyamāṇābhyām śeṣyamāṇebhyaḥ
Genitiveśeṣyamāṇasya śeṣyamāṇayoḥ śeṣyamāṇānām
Locativeśeṣyamāṇe śeṣyamāṇayoḥ śeṣyamāṇeṣu

Compound śeṣyamāṇa -

Adverb -śeṣyamāṇam -śeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria