Declension table of śiśyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiśyat | śiśyantī śiśyatī | śiśyanti |
Vocative | śiśyat | śiśyantī śiśyatī | śiśyanti |
Accusative | śiśyat | śiśyantī śiśyatī | śiśyanti |
Instrumental | śiśyatā | śiśyadbhyām | śiśyadbhiḥ |
Dative | śiśyate | śiśyadbhyām | śiśyadbhyaḥ |
Ablative | śiśyataḥ | śiśyadbhyām | śiśyadbhyaḥ |
Genitive | śiśyataḥ | śiśyatoḥ | śiśyatām |
Locative | śiśyati | śiśyatoḥ | śiśyatsu |