Declension table of ?śītavatī

Deva

FeminineSingularDualPlural
Nominativeśītavatī śītavatyau śītavatyaḥ
Vocativeśītavati śītavatyau śītavatyaḥ
Accusativeśītavatīm śītavatyau śītavatīḥ
Instrumentalśītavatyā śītavatībhyām śītavatībhiḥ
Dativeśītavatyai śītavatībhyām śītavatībhyaḥ
Ablativeśītavatyāḥ śītavatībhyām śītavatībhyaḥ
Genitiveśītavatyāḥ śītavatyoḥ śītavatīnām
Locativeśītavatyām śītavatyoḥ śītavatīṣu

Compound śītavati - śītavatī -

Adverb -śītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria