Declension table of śītavat

Deva

MasculineSingularDualPlural
Nominativeśītavān śītavantau śītavantaḥ
Vocativeśītavan śītavantau śītavantaḥ
Accusativeśītavantam śītavantau śītavataḥ
Instrumentalśītavatā śītavadbhyām śītavadbhiḥ
Dativeśītavate śītavadbhyām śītavadbhyaḥ
Ablativeśītavataḥ śītavadbhyām śītavadbhyaḥ
Genitiveśītavataḥ śītavatoḥ śītavatām
Locativeśītavati śītavatoḥ śītavatsu

Compound śītavat -

Adverb -śītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria