तिङन्तावली ?शि
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिशेति
शिशितः
शिश्यति
मध्यम
शिशेषि
शिशिथः
शिशिथ
उत्तम
शिशेमि
शिशिवः
शिशिमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिशिते
शिश्याते
शिश्यते
मध्यम
शिशिषे
शिश्याथे
शिशिध्वे
उत्तम
शिश्ये
शिशिवहे
शिशिमहे
कर्मणि
एक
द्वि
बहु
प्रथम
शीयते
शीयेते
शीयन्ते
मध्यम
शीयसे
शीयेथे
शीयध्वे
उत्तम
शीये
शीयावहे
शीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशिशेत्
अशिशिताम्
अशिशयुः
मध्यम
अशिशेः
अशिशितम्
अशिशित
उत्तम
अशिशयम्
अशिशिव
अशिशिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशिशित
अशिश्याताम्
अशिश्यत
मध्यम
अशिशिथाः
अशिश्याथाम्
अशिशिध्वम्
उत्तम
अशिशी
अशिशिवहि
अशिशिमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशीयत
अशीयेताम्
अशीयन्त
मध्यम
अशीयथाः
अशीयेथाम्
अशीयध्वम्
उत्तम
अशीये
अशीयावहि
अशीयामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिशियात्
शिशियाताम्
शिशियुः
मध्यम
शिशियाः
शिशियातम्
शिशियात
उत्तम
शिशियाम्
शिशियाव
शिशियाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिशीत
शिशीयाताम्
शिशीरन्
मध्यम
शिशीथाः
शिशीयाथाम्
शिशीध्वम्
उत्तम
शिशीय
शिशीवहि
शिशीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शीयेत
शीयेयाताम्
शीयेरन्
मध्यम
शीयेथाः
शीयेयाथाम्
शीयेध्वम्
उत्तम
शीयेय
शीयेवहि
शीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिशेतु
शिशिताम्
शिश्यतु
मध्यम
शिशिहि
शिशितम्
शिशित
उत्तम
शिशयानि
शिशयाव
शिशयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिशिताम्
शिश्याताम्
शिश्यताम्
मध्यम
शिशिष्व
शिश्याथाम्
शिशिध्वम्
उत्तम
शिशयै
शिशयावहै
शिशयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शीयताम्
शीयेताम्
शीयन्ताम्
मध्यम
शीयस्व
शीयेथाम्
शीयध्वम्
उत्तम
शीयै
शीयावहै
शीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शेष्यति
शेष्यतः
शेष्यन्ति
मध्यम
शेष्यसि
शेष्यथः
शेष्यथ
उत्तम
शेष्यामि
शेष्यावः
शेष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शेष्यते
शेष्येते
शेष्यन्ते
मध्यम
शेष्यसे
शेष्येथे
शेष्यध्वे
उत्तम
शेष्ये
शेष्यावहे
शेष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शेता
शेतारौ
शेतारः
मध्यम
शेतासि
शेतास्थः
शेतास्थ
उत्तम
शेतास्मि
शेतास्वः
शेतास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शिशाय
शिश्यतुः
शिश्युः
मध्यम
शिशेथ
शिशयिथ
शिश्यथुः
शिश्य
उत्तम
शिशाय
शिशय
शिश्यिव
शिशयिव
शिश्यिम
शिशयिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शिश्ये
शिश्याते
शिश्यिरे
मध्यम
शिश्यिषे
शिश्याथे
शिश्यिध्वे
उत्तम
शिश्ये
शिश्यिवहे
शिश्यिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शीयात्
शीयास्ताम्
शीयासुः
मध्यम
शीयाः
शीयास्तम्
शीयास्त
उत्तम
शीयासम्
शीयास्व
शीयास्म
कृदन्त
क्त
शीत
m.
n.
शीता
f.
क्तवतु
शीतवत्
m.
n.
शीतवती
f.
शतृ
शिश्यत्
m.
n.
शिश्यती
f.
शानच्
शिश्यान
m.
n.
शिश्याना
f.
शानच् कर्मणि
शीयमान
m.
n.
शीयमाना
f.
लुडादेश पर
शेष्यत्
m.
n.
शेष्यन्ती
f.
लुडादेश आत्म
शेष्यमाण
m.
n.
शेष्यमाणा
f.
तव्य
शेतव्य
m.
n.
शेतव्या
f.
यत्
शेय
m.
n.
शेया
f.
अनीयर्
शयनीय
m.
n.
शयनीया
f.
लिडादेश पर
शिशिवस्
m.
n.
शिश्युषी
f.
लिडादेश आत्म
शिश्यान
m.
n.
शिश्याना
f.
अव्यय
तुमुन्
शेतुम्
क्त्वा
शीत्वा
ल्यप्
॰शीत्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023