Declension table of śeṣyantī

Deva

FeminineSingularDualPlural
Nominativeśeṣyantī śeṣyantyau śeṣyantyaḥ
Vocativeśeṣyanti śeṣyantyau śeṣyantyaḥ
Accusativeśeṣyantīm śeṣyantyau śeṣyantīḥ
Instrumentalśeṣyantyā śeṣyantībhyām śeṣyantībhiḥ
Dativeśeṣyantyai śeṣyantībhyām śeṣyantībhyaḥ
Ablativeśeṣyantyāḥ śeṣyantībhyām śeṣyantībhyaḥ
Genitiveśeṣyantyāḥ śeṣyantyoḥ śeṣyantīnām
Locativeśeṣyantyām śeṣyantyoḥ śeṣyantīṣu

Compound śeṣyanti - śeṣyantī -

Adverb -śeṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria