Declension table of ?śeṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṣyantī | śeṣyantyau | śeṣyantyaḥ |
Vocative | śeṣyanti | śeṣyantyau | śeṣyantyaḥ |
Accusative | śeṣyantīm | śeṣyantyau | śeṣyantīḥ |
Instrumental | śeṣyantyā | śeṣyantībhyām | śeṣyantībhiḥ |
Dative | śeṣyantyai | śeṣyantībhyām | śeṣyantībhyaḥ |
Ablative | śeṣyantyāḥ | śeṣyantībhyām | śeṣyantībhyaḥ |
Genitive | śeṣyantyāḥ | śeṣyantyoḥ | śeṣyantīnām |
Locative | śeṣyantyām | śeṣyantyoḥ | śeṣyantīṣu |