Declension table of śītavat

Deva

NeuterSingularDualPlural
Nominativeśītavat śītavantī śītavatī śītavanti
Vocativeśītavat śītavantī śītavatī śītavanti
Accusativeśītavat śītavantī śītavatī śītavanti
Instrumentalśītavatā śītavadbhyām śītavadbhiḥ
Dativeśītavate śītavadbhyām śītavadbhyaḥ
Ablativeśītavataḥ śītavadbhyām śītavadbhyaḥ
Genitiveśītavataḥ śītavatoḥ śītavatām
Locativeśītavati śītavatoḥ śītavatsu

Adverb -śītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria