Declension table of ?śiśivas

Deva

NeuterSingularDualPlural
Nominativeśiśivat śiśuṣī śiśivāṃsi
Vocativeśiśivat śiśuṣī śiśivāṃsi
Accusativeśiśivat śiśuṣī śiśivāṃsi
Instrumentalśiśuṣā śiśivadbhyām śiśivadbhiḥ
Dativeśiśuṣe śiśivadbhyām śiśivadbhyaḥ
Ablativeśiśuṣaḥ śiśivadbhyām śiśivadbhyaḥ
Genitiveśiśuṣaḥ śiśuṣoḥ śiśuṣām
Locativeśiśuṣi śiśuṣoḥ śiśivatsu

Compound śiśivat -

Adverb -śiśivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria