Declension table of śiśyāna

Deva

NeuterSingularDualPlural
Nominativeśiśyānam śiśyāne śiśyānāni
Vocativeśiśyāna śiśyāne śiśyānāni
Accusativeśiśyānam śiśyāne śiśyānāni
Instrumentalśiśyānena śiśyānābhyām śiśyānaiḥ
Dativeśiśyānāya śiśyānābhyām śiśyānebhyaḥ
Ablativeśiśyānāt śiśyānābhyām śiśyānebhyaḥ
Genitiveśiśyānasya śiśyānayoḥ śiśyānānām
Locativeśiśyāne śiśyānayoḥ śiśyāneṣu

Compound śiśyāna -

Adverb -śiśyānam -śiśyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria