Conjugation tables of vāñch

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvāñchāmi vāñchāvaḥ vāñchāmaḥ
Secondvāñchasi vāñchathaḥ vāñchatha
Thirdvāñchati vāñchataḥ vāñchanti


PassiveSingularDualPlural
Firstvāñchye vāñchyāvahe vāñchyāmahe
Secondvāñchyase vāñchyethe vāñchyadhve
Thirdvāñchyate vāñchyete vāñchyante


Imperfect

ActiveSingularDualPlural
Firstavāñcham avāñchāva avāñchāma
Secondavāñchaḥ avāñchatam avāñchata
Thirdavāñchat avāñchatām avāñchan


PassiveSingularDualPlural
Firstavāñchye avāñchyāvahi avāñchyāmahi
Secondavāñchyathāḥ avāñchyethām avāñchyadhvam
Thirdavāñchyata avāñchyetām avāñchyanta


Optative

ActiveSingularDualPlural
Firstvāñcheyam vāñcheva vāñchema
Secondvāñcheḥ vāñchetam vāñcheta
Thirdvāñchet vāñchetām vāñcheyuḥ


PassiveSingularDualPlural
Firstvāñchyeya vāñchyevahi vāñchyemahi
Secondvāñchyethāḥ vāñchyeyāthām vāñchyedhvam
Thirdvāñchyeta vāñchyeyātām vāñchyeran


Imperative

ActiveSingularDualPlural
Firstvāñchāni vāñchāva vāñchāma
Secondvāñcha vāñchatam vāñchata
Thirdvāñchatu vāñchatām vāñchantu


PassiveSingularDualPlural
Firstvāñchyai vāñchyāvahai vāñchyāmahai
Secondvāñchyasva vāñchyethām vāñchyadhvam
Thirdvāñchyatām vāñchyetām vāñchyantām


Future

ActiveSingularDualPlural
Firstvāñchiṣyāmi vāñchiṣyāvaḥ vāñchiṣyāmaḥ
Secondvāñchiṣyasi vāñchiṣyathaḥ vāñchiṣyatha
Thirdvāñchiṣyati vāñchiṣyataḥ vāñchiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvāñchitāsmi vāñchitāsvaḥ vāñchitāsmaḥ
Secondvāñchitāsi vāñchitāsthaḥ vāñchitāstha
Thirdvāñchitā vāñchitārau vāñchitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāñcha vavāñchiva vavāñchima
Secondvavāñchitha vavāñchathuḥ vavāñcha
Thirdvavāñcha vavāñchatuḥ vavāñchuḥ


Benedictive

ActiveSingularDualPlural
Firstvāñchyāsam vāñchyāsva vāñchyāsma
Secondvāñchyāḥ vāñchyāstam vāñchyāsta
Thirdvāñchyāt vāñchyāstām vāñchyāsuḥ

Participles

Past Passive Participle
vāñchita m. n. vāñchitā f.

Past Active Participle
vāñchitavat m. n. vāñchitavatī f.

Present Active Participle
vāñchat m. n. vāñchantī f.

Present Passive Participle
vāñchyamāna m. n. vāñchyamānā f.

Future Active Participle
vāñchiṣyat m. n. vāñchiṣyantī f.

Future Passive Participle
vāñchitavya m. n. vāñchitavyā f.

Future Passive Participle
vāñchya m. n. vāñchyā f.

Future Passive Participle
vāñchanīya m. n. vāñchanīyā f.

Perfect Active Participle
vavāñchvas m. n. vavāñchuṣī f.

Indeclinable forms

Infinitive
vāñchitum

Absolutive
vāñchitvā

Absolutive
-vāñchya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria