Declension table of ?vavāñchvas

Deva

NeuterSingularDualPlural
Nominativevavāñchvat vavāñchuṣī vavāñchvāṃsi
Vocativevavāñchvat vavāñchuṣī vavāñchvāṃsi
Accusativevavāñchvat vavāñchuṣī vavāñchvāṃsi
Instrumentalvavāñchuṣā vavāñchvadbhyām vavāñchvadbhiḥ
Dativevavāñchuṣe vavāñchvadbhyām vavāñchvadbhyaḥ
Ablativevavāñchuṣaḥ vavāñchvadbhyām vavāñchvadbhyaḥ
Genitivevavāñchuṣaḥ vavāñchuṣoḥ vavāñchuṣām
Locativevavāñchuṣi vavāñchuṣoḥ vavāñchvatsu

Compound vavāñchvat -

Adverb -vavāñchvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria